खलत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खलत् / खलद्
खलन्ती
खलन्ति
सम्बोधन
खलत् / खलद्
खलन्ती
खलन्ति
द्वितीया
खलत् / खलद्
खलन्ती
खलन्ति
तृतीया
खलता
खलद्भ्याम्
खलद्भिः
चतुर्थी
खलते
खलद्भ्याम्
खलद्भ्यः
पञ्चमी
खलतः
खलद्भ्याम्
खलद्भ्यः
षष्ठी
खलतः
खलतोः
खलताम्
सप्तमी
खलति
खलतोः
खलत्सु
 
एक
द्वि
बहु
प्रथमा
खलत् / खलद्
खलन्ती
खलन्ति
सम्बोधन
खलत् / खलद्
खलन्ती
खलन्ति
द्वितीया
खलत् / खलद्
खलन्ती
खलन्ति
तृतीया
खलता
खलद्भ्याम्
खलद्भिः
चतुर्थी
खलते
खलद्भ्याम्
खलद्भ्यः
पञ्चमी
खलतः
खलद्भ्याम्
खलद्भ्यः
षष्ठी
खलतः
खलतोः
खलताम्
सप्तमी
खलति
खलतोः
खलत्सु


अन्याः