खर्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्वितव्यः
खर्वितव्यौ
खर्वितव्याः
सम्बोधन
खर्वितव्य
खर्वितव्यौ
खर्वितव्याः
द्वितीया
खर्वितव्यम्
खर्वितव्यौ
खर्वितव्यान्
तृतीया
खर्वितव्येन
खर्वितव्याभ्याम्
खर्वितव्यैः
चतुर्थी
खर्वितव्याय
खर्वितव्याभ्याम्
खर्वितव्येभ्यः
पञ्चमी
खर्वितव्यात् / खर्वितव्याद्
खर्वितव्याभ्याम्
खर्वितव्येभ्यः
षष्ठी
खर्वितव्यस्य
खर्वितव्ययोः
खर्वितव्यानाम्
सप्तमी
खर्वितव्ये
खर्वितव्ययोः
खर्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
खर्वितव्यः
खर्वितव्यौ
खर्वितव्याः
सम्बोधन
खर्वितव्य
खर्वितव्यौ
खर्वितव्याः
द्वितीया
खर्वितव्यम्
खर्वितव्यौ
खर्वितव्यान्
तृतीया
खर्वितव्येन
खर्वितव्याभ्याम्
खर्वितव्यैः
चतुर्थी
खर्वितव्याय
खर्वितव्याभ्याम्
खर्वितव्येभ्यः
पञ्चमी
खर्वितव्यात् / खर्वितव्याद्
खर्वितव्याभ्याम्
खर्वितव्येभ्यः
षष्ठी
खर्वितव्यस्य
खर्वितव्ययोः
खर्वितव्यानाम्
सप्तमी
खर्वितव्ये
खर्वितव्ययोः
खर्वितव्येषु


अन्याः