खर्वितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्वितवत् / खर्वितवद्
खर्वितवती
खर्वितवन्ति
सम्बोधन
खर्वितवत् / खर्वितवद्
खर्वितवती
खर्वितवन्ति
द्वितीया
खर्वितवत् / खर्वितवद्
खर्वितवती
खर्वितवन्ति
तृतीया
खर्वितवता
खर्वितवद्भ्याम्
खर्वितवद्भिः
चतुर्थी
खर्वितवते
खर्वितवद्भ्याम्
खर्वितवद्भ्यः
पञ्चमी
खर्वितवतः
खर्वितवद्भ्याम्
खर्वितवद्भ्यः
षष्ठी
खर्वितवतः
खर्वितवतोः
खर्वितवताम्
सप्तमी
खर्वितवति
खर्वितवतोः
खर्वितवत्सु
 
एक
द्वि
बहु
प्रथमा
खर्वितवत् / खर्वितवद्
खर्वितवती
खर्वितवन्ति
सम्बोधन
खर्वितवत् / खर्वितवद्
खर्वितवती
खर्वितवन्ति
द्वितीया
खर्वितवत् / खर्वितवद्
खर्वितवती
खर्वितवन्ति
तृतीया
खर्वितवता
खर्वितवद्भ्याम्
खर्वितवद्भिः
चतुर्थी
खर्वितवते
खर्वितवद्भ्याम्
खर्वितवद्भ्यः
पञ्चमी
खर्वितवतः
खर्वितवद्भ्याम्
खर्वितवद्भ्यः
षष्ठी
खर्वितवतः
खर्वितवतोः
खर्वितवताम्
सप्तमी
खर्वितवति
खर्वितवतोः
खर्वितवत्सु


अन्याः