खर्द शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्दः
खर्दौ
खर्दाः
सम्बोधन
खर्द
खर्दौ
खर्दाः
द्वितीया
खर्दम्
खर्दौ
खर्दान्
तृतीया
खर्देन
खर्दाभ्याम्
खर्दैः
चतुर्थी
खर्दाय
खर्दाभ्याम्
खर्देभ्यः
पञ्चमी
खर्दात् / खर्दाद्
खर्दाभ्याम्
खर्देभ्यः
षष्ठी
खर्दस्य
खर्दयोः
खर्दानाम्
सप्तमी
खर्दे
खर्दयोः
खर्देषु
 
एक
द्वि
बहु
प्रथमा
खर्दः
खर्दौ
खर्दाः
सम्बोधन
खर्द
खर्दौ
खर्दाः
द्वितीया
खर्दम्
खर्दौ
खर्दान्
तृतीया
खर्देन
खर्दाभ्याम्
खर्दैः
चतुर्थी
खर्दाय
खर्दाभ्याम्
खर्देभ्यः
पञ्चमी
खर्दात् / खर्दाद्
खर्दाभ्याम्
खर्देभ्यः
षष्ठी
खर्दस्य
खर्दयोः
खर्दानाम्
सप्तमी
खर्दे
खर्दयोः
खर्देषु


अन्याः