खर्द् + सन् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखर्दिष्यते
चिखर्दिष्येते
चिखर्दिष्यन्ते
मध्यम
चिखर्दिष्यसे
चिखर्दिष्येथे
चिखर्दिष्यध्वे
उत्तम
चिखर्दिष्ये
चिखर्दिष्यावहे
चिखर्दिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखर्दिषाञ्चक्रे / चिखर्दिषांचक्रे / चिखर्दिषाम्बभूवे / चिखर्दिषांबभूवे / चिखर्दिषामाहे
चिखर्दिषाञ्चक्राते / चिखर्दिषांचक्राते / चिखर्दिषाम्बभूवाते / चिखर्दिषांबभूवाते / चिखर्दिषामासाते
चिखर्दिषाञ्चक्रिरे / चिखर्दिषांचक्रिरे / चिखर्दिषाम्बभूविरे / चिखर्दिषांबभूविरे / चिखर्दिषामासिरे
मध्यम
चिखर्दिषाञ्चकृषे / चिखर्दिषांचकृषे / चिखर्दिषाम्बभूविषे / चिखर्दिषांबभूविषे / चिखर्दिषामासिषे
चिखर्दिषाञ्चक्राथे / चिखर्दिषांचक्राथे / चिखर्दिषाम्बभूवाथे / चिखर्दिषांबभूवाथे / चिखर्दिषामासाथे
चिखर्दिषाञ्चकृढ्वे / चिखर्दिषांचकृढ्वे / चिखर्दिषाम्बभूविध्वे / चिखर्दिषांबभूविध्वे / चिखर्दिषाम्बभूविढ्वे / चिखर्दिषांबभूविढ्वे / चिखर्दिषामासिध्वे
उत्तम
चिखर्दिषाञ्चक्रे / चिखर्दिषांचक्रे / चिखर्दिषाम्बभूवे / चिखर्दिषांबभूवे / चिखर्दिषामाहे
चिखर्दिषाञ्चकृवहे / चिखर्दिषांचकृवहे / चिखर्दिषाम्बभूविवहे / चिखर्दिषांबभूविवहे / चिखर्दिषामासिवहे
चिखर्दिषाञ्चकृमहे / चिखर्दिषांचकृमहे / चिखर्दिषाम्बभूविमहे / चिखर्दिषांबभूविमहे / चिखर्दिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखर्दिषिता
चिखर्दिषितारौ
चिखर्दिषितारः
मध्यम
चिखर्दिषितासे
चिखर्दिषितासाथे
चिखर्दिषिताध्वे
उत्तम
चिखर्दिषिताहे
चिखर्दिषितास्वहे
चिखर्दिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखर्दिषिष्यते
चिखर्दिषिष्येते
चिखर्दिषिष्यन्ते
मध्यम
चिखर्दिषिष्यसे
चिखर्दिषिष्येथे
चिखर्दिषिष्यध्वे
उत्तम
चिखर्दिषिष्ये
चिखर्दिषिष्यावहे
चिखर्दिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखर्दिष्यताम्
चिखर्दिष्येताम्
चिखर्दिष्यन्ताम्
मध्यम
चिखर्दिष्यस्व
चिखर्दिष्येथाम्
चिखर्दिष्यध्वम्
उत्तम
चिखर्दिष्यै
चिखर्दिष्यावहै
चिखर्दिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिखर्दिष्यत
अचिखर्दिष्येताम्
अचिखर्दिष्यन्त
मध्यम
अचिखर्दिष्यथाः
अचिखर्दिष्येथाम्
अचिखर्दिष्यध्वम्
उत्तम
अचिखर्दिष्ये
अचिखर्दिष्यावहि
अचिखर्दिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिखर्दिष्येत
चिखर्दिष्येयाताम्
चिखर्दिष्येरन्
मध्यम
चिखर्दिष्येथाः
चिखर्दिष्येयाथाम्
चिखर्दिष्येध्वम्
उत्तम
चिखर्दिष्येय
चिखर्दिष्येवहि
चिखर्दिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिखर्दिषिषीष्ट
चिखर्दिषिषीयास्ताम्
चिखर्दिषिषीरन्
मध्यम
चिखर्दिषिषीष्ठाः
चिखर्दिषिषीयास्थाम्
चिखर्दिषिषीध्वम्
उत्तम
चिखर्दिषिषीय
चिखर्दिषिषीवहि
चिखर्दिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिखर्दिषि
अचिखर्दिषिषाताम्
अचिखर्दिषिषत
मध्यम
अचिखर्दिषिष्ठाः
अचिखर्दिषिषाथाम्
अचिखर्दिषिढ्वम्
उत्तम
अचिखर्दिषिषि
अचिखर्दिषिष्वहि
अचिखर्दिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिखर्दिषिष्यत
अचिखर्दिषिष्येताम्
अचिखर्दिषिष्यन्त
मध्यम
अचिखर्दिषिष्यथाः
अचिखर्दिषिष्येथाम्
अचिखर्दिषिष्यध्वम्
उत्तम
अचिखर्दिषिष्ये
अचिखर्दिषिष्यावहि
अचिखर्दिषिष्यामहि