खर्द्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्द्यः
खर्द्यौ
खर्द्याः
सम्बोधन
खर्द्य
खर्द्यौ
खर्द्याः
द्वितीया
खर्द्यम्
खर्द्यौ
खर्द्यान्
तृतीया
खर्द्येन
खर्द्याभ्याम्
खर्द्यैः
चतुर्थी
खर्द्याय
खर्द्याभ्याम्
खर्द्येभ्यः
पञ्चमी
खर्द्यात् / खर्द्याद्
खर्द्याभ्याम्
खर्द्येभ्यः
षष्ठी
खर्द्यस्य
खर्द्ययोः
खर्द्यानाम्
सप्तमी
खर्द्ये
खर्द्ययोः
खर्द्येषु
 
एक
द्वि
बहु
प्रथमा
खर्द्यः
खर्द्यौ
खर्द्याः
सम्बोधन
खर्द्य
खर्द्यौ
खर्द्याः
द्वितीया
खर्द्यम्
खर्द्यौ
खर्द्यान्
तृतीया
खर्द्येन
खर्द्याभ्याम्
खर्द्यैः
चतुर्थी
खर्द्याय
खर्द्याभ्याम्
खर्द्येभ्यः
पञ्चमी
खर्द्यात् / खर्द्याद्
खर्द्याभ्याम्
खर्द्येभ्यः
षष्ठी
खर्द्यस्य
खर्द्ययोः
खर्द्यानाम्
सप्तमी
खर्द्ये
खर्द्ययोः
खर्द्येषु


अन्याः