खर्दितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्दितवत् / खर्दितवद्
खर्दितवती
खर्दितवन्ति
सम्बोधन
खर्दितवत् / खर्दितवद्
खर्दितवती
खर्दितवन्ति
द्वितीया
खर्दितवत् / खर्दितवद्
खर्दितवती
खर्दितवन्ति
तृतीया
खर्दितवता
खर्दितवद्भ्याम्
खर्दितवद्भिः
चतुर्थी
खर्दितवते
खर्दितवद्भ्याम्
खर्दितवद्भ्यः
पञ्चमी
खर्दितवतः
खर्दितवद्भ्याम्
खर्दितवद्भ्यः
षष्ठी
खर्दितवतः
खर्दितवतोः
खर्दितवताम्
सप्तमी
खर्दितवति
खर्दितवतोः
खर्दितवत्सु
 
एक
द्वि
बहु
प्रथमा
खर्दितवत् / खर्दितवद्
खर्दितवती
खर्दितवन्ति
सम्बोधन
खर्दितवत् / खर्दितवद्
खर्दितवती
खर्दितवन्ति
द्वितीया
खर्दितवत् / खर्दितवद्
खर्दितवती
खर्दितवन्ति
तृतीया
खर्दितवता
खर्दितवद्भ्याम्
खर्दितवद्भिः
चतुर्थी
खर्दितवते
खर्दितवद्भ्याम्
खर्दितवद्भ्यः
पञ्चमी
खर्दितवतः
खर्दितवद्भ्याम्
खर्दितवद्भ्यः
षष्ठी
खर्दितवतः
खर्दितवतोः
खर्दितवताम्
सप्तमी
खर्दितवति
खर्दितवतोः
खर्दितवत्सु


अन्याः