खर्दत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्दत् / खर्दद्
खर्दन्ती
खर्दन्ति
सम्बोधन
खर्दत् / खर्दद्
खर्दन्ती
खर्दन्ति
द्वितीया
खर्दत् / खर्दद्
खर्दन्ती
खर्दन्ति
तृतीया
खर्दता
खर्दद्भ्याम्
खर्दद्भिः
चतुर्थी
खर्दते
खर्दद्भ्याम्
खर्दद्भ्यः
पञ्चमी
खर्दतः
खर्दद्भ्याम्
खर्दद्भ्यः
षष्ठी
खर्दतः
खर्दतोः
खर्दताम्
सप्तमी
खर्दति
खर्दतोः
खर्दत्सु
 
एक
द्वि
बहु
प्रथमा
खर्दत् / खर्दद्
खर्दन्ती
खर्दन्ति
सम्बोधन
खर्दत् / खर्दद्
खर्दन्ती
खर्दन्ति
द्वितीया
खर्दत् / खर्दद्
खर्दन्ती
खर्दन्ति
तृतीया
खर्दता
खर्दद्भ्याम्
खर्दद्भिः
चतुर्थी
खर्दते
खर्दद्भ्याम्
खर्दद्भ्यः
पञ्चमी
खर्दतः
खर्दद्भ्याम्
खर्दद्भ्यः
षष्ठी
खर्दतः
खर्दतोः
खर्दताम्
सप्तमी
खर्दति
खर्दतोः
खर्दत्सु


अन्याः