खर्जितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्जितवत् / खर्जितवद्
खर्जितवती
खर्जितवन्ति
सम्बोधन
खर्जितवत् / खर्जितवद्
खर्जितवती
खर्जितवन्ति
द्वितीया
खर्जितवत् / खर्जितवद्
खर्जितवती
खर्जितवन्ति
तृतीया
खर्जितवता
खर्जितवद्भ्याम्
खर्जितवद्भिः
चतुर्थी
खर्जितवते
खर्जितवद्भ्याम्
खर्जितवद्भ्यः
पञ्चमी
खर्जितवतः
खर्जितवद्भ्याम्
खर्जितवद्भ्यः
षष्ठी
खर्जितवतः
खर्जितवतोः
खर्जितवताम्
सप्तमी
खर्जितवति
खर्जितवतोः
खर्जितवत्सु
 
एक
द्वि
बहु
प्रथमा
खर्जितवत् / खर्जितवद्
खर्जितवती
खर्जितवन्ति
सम्बोधन
खर्जितवत् / खर्जितवद्
खर्जितवती
खर्जितवन्ति
द्वितीया
खर्जितवत् / खर्जितवद्
खर्जितवती
खर्जितवन्ति
तृतीया
खर्जितवता
खर्जितवद्भ्याम्
खर्जितवद्भिः
चतुर्थी
खर्जितवते
खर्जितवद्भ्याम्
खर्जितवद्भ्यः
पञ्चमी
खर्जितवतः
खर्जितवद्भ्याम्
खर्जितवद्भ्यः
षष्ठी
खर्जितवतः
खर्जितवतोः
खर्जितवताम्
सप्तमी
खर्जितवति
खर्जितवतोः
खर्जितवत्सु


अन्याः