खन् धातुरूपाणि

खनुँ अवदारणे - भ्वादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खनति
खनतः
खनन्ति
मध्यम
खनसि
खनथः
खनथ
उत्तम
खनामि
खनावः
खनामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खनते
खनेते
खनन्ते
मध्यम
खनसे
खनेथे
खनध्वे
उत्तम
खने
खनावहे
खनामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चखान
चख्नतुः
चख्नुः
मध्यम
चखनिथ
चख्नथुः
चख्न
उत्तम
चखन / चखान
चख्निव
चख्निम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चख्ने
चख्नाते
चख्निरे
मध्यम
चख्निषे
चख्नाथे
चख्निध्वे
उत्तम
चख्ने
चख्निवहे
चख्निमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खनिता
खनितारौ
खनितारः
मध्यम
खनितासि
खनितास्थः
खनितास्थ
उत्तम
खनितास्मि
खनितास्वः
खनितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खनिता
खनितारौ
खनितारः
मध्यम
खनितासे
खनितासाथे
खनिताध्वे
उत्तम
खनिताहे
खनितास्वहे
खनितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खनिष्यति
खनिष्यतः
खनिष्यन्ति
मध्यम
खनिष्यसि
खनिष्यथः
खनिष्यथ
उत्तम
खनिष्यामि
खनिष्यावः
खनिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खनिष्यते
खनिष्येते
खनिष्यन्ते
मध्यम
खनिष्यसे
खनिष्येथे
खनिष्यध्वे
उत्तम
खनिष्ये
खनिष्यावहे
खनिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खनतात् / खनताद् / खनतु
खनताम्
खनन्तु
मध्यम
खनतात् / खनताद् / खन
खनतम्
खनत
उत्तम
खनानि
खनाव
खनाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खनताम्
खनेताम्
खनन्ताम्
मध्यम
खनस्व
खनेथाम्
खनध्वम्
उत्तम
खनै
खनावहै
खनामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अखनत् / अखनद्
अखनताम्
अखनन्
मध्यम
अखनः
अखनतम्
अखनत
उत्तम
अखनम्
अखनाव
अखनाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखनत
अखनेताम्
अखनन्त
मध्यम
अखनथाः
अखनेथाम्
अखनध्वम्
उत्तम
अखने
अखनावहि
अखनामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खनेत् / खनेद्
खनेताम्
खनेयुः
मध्यम
खनेः
खनेतम्
खनेत
उत्तम
खनेयम्
खनेव
खनेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खनेत
खनेयाताम्
खनेरन्
मध्यम
खनेथाः
खनेयाथाम्
खनेध्वम्
उत्तम
खनेय
खनेवहि
खनेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खायात् / खायाद् / खन्यात् / खन्याद्
खायास्ताम् / खन्यास्ताम्
खायासुः / खन्यासुः
मध्यम
खायाः / खन्याः
खायास्तम् / खन्यास्तम्
खायास्त / खन्यास्त
उत्तम
खायासम् / खन्यासम्
खायास्व / खन्यास्व
खायास्म / खन्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खनिषीष्ट
खनिषीयास्ताम्
खनिषीरन्
मध्यम
खनिषीष्ठाः
खनिषीयास्थाम्
खनिषीध्वम्
उत्तम
खनिषीय
खनिषीवहि
खनिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अखानीत् / अखानीद् / अखनीत् / अखनीद्
अखानिष्टाम् / अखनिष्टाम्
अखानिषुः / अखनिषुः
मध्यम
अखानीः / अखनीः
अखानिष्टम् / अखनिष्टम्
अखानिष्ट / अखनिष्ट
उत्तम
अखानिषम् / अखनिषम्
अखानिष्व / अखनिष्व
अखानिष्म / अखनिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखनिष्ट
अखनिषाताम्
अखनिषत
मध्यम
अखनिष्ठाः
अखनिषाथाम्
अखनिढ्वम्
उत्तम
अखनिषि
अखनिष्वहि
अखनिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अखनिष्यत् / अखनिष्यद्
अखनिष्यताम्
अखनिष्यन्
मध्यम
अखनिष्यः
अखनिष्यतम्
अखनिष्यत
उत्तम
अखनिष्यम्
अखनिष्याव
अखनिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखनिष्यत
अखनिष्येताम्
अखनिष्यन्त
मध्यम
अखनिष्यथाः
अखनिष्येथाम्
अखनिष्यध्वम्
उत्तम
अखनिष्ये
अखनिष्यावहि
अखनिष्यामहि