खनत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खनत् / खनद्
खनन्ती
खनन्ति
सम्बोधन
खनत् / खनद्
खनन्ती
खनन्ति
द्वितीया
खनत् / खनद्
खनन्ती
खनन्ति
तृतीया
खनता
खनद्भ्याम्
खनद्भिः
चतुर्थी
खनते
खनद्भ्याम्
खनद्भ्यः
पञ्चमी
खनतः
खनद्भ्याम्
खनद्भ्यः
षष्ठी
खनतः
खनतोः
खनताम्
सप्तमी
खनति
खनतोः
खनत्सु
 
एक
द्वि
बहु
प्रथमा
खनत् / खनद्
खनन्ती
खनन्ति
सम्बोधन
खनत् / खनद्
खनन्ती
खनन्ति
द्वितीया
खनत् / खनद्
खनन्ती
खनन्ति
तृतीया
खनता
खनद्भ्याम्
खनद्भिः
चतुर्थी
खनते
खनद्भ्याम्
खनद्भ्यः
पञ्चमी
खनतः
खनद्भ्याम्
खनद्भ्यः
षष्ठी
खनतः
खनतोः
खनताम्
सप्तमी
खनति
खनतोः
खनत्सु


अन्याः