खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
खद्यते
खद्येते
खद्यन्ते
मध्यम
खद्यसे
खद्येथे
खद्यध्वे
उत्तम
खद्ये
खद्यावहे
खद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चखदे
चखदाते
चखदिरे
मध्यम
चखदिषे
चखदाथे
चखदिध्वे
उत्तम
चखदे
चखदिवहे
चखदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
खदिता
खदितारौ
खदितारः
मध्यम
खदितासे
खदितासाथे
खदिताध्वे
उत्तम
खदिताहे
खदितास्वहे
खदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
खदिष्यते
खदिष्येते
खदिष्यन्ते
मध्यम
खदिष्यसे
खदिष्येथे
खदिष्यध्वे
उत्तम
खदिष्ये
खदिष्यावहे
खदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
खद्यताम्
खद्येताम्
खद्यन्ताम्
मध्यम
खद्यस्व
खद्येथाम्
खद्यध्वम्
उत्तम
खद्यै
खद्यावहै
खद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखद्यत
अखद्येताम्
अखद्यन्त
मध्यम
अखद्यथाः
अखद्येथाम्
अखद्यध्वम्
उत्तम
अखद्ये
अखद्यावहि
अखद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खद्येत
खद्येयाताम्
खद्येरन्
मध्यम
खद्येथाः
खद्येयाथाम्
खद्येध्वम्
उत्तम
खद्येय
खद्येवहि
खद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खदिषीष्ट
खदिषीयास्ताम्
खदिषीरन्
मध्यम
खदिषीष्ठाः
खदिषीयास्थाम्
खदिषीध्वम्
उत्तम
खदिषीय
खदिषीवहि
खदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखादि
अखदिषाताम्
अखदिषत
मध्यम
अखदिष्ठाः
अखदिषाथाम्
अखदिढ्वम्
उत्तम
अखदिषि
अखदिष्वहि
अखदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखदिष्यत
अखदिष्येताम्
अखदिष्यन्त
मध्यम
अखदिष्यथाः
अखदिष्येथाम्
अखदिष्यध्वम्
उत्तम
अखदिष्ये
अखदिष्यावहि
अखदिष्यामहि