खद् + सन् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखदिष्यते
चिखदिष्येते
चिखदिष्यन्ते
मध्यम
चिखदिष्यसे
चिखदिष्येथे
चिखदिष्यध्वे
उत्तम
चिखदिष्ये
चिखदिष्यावहे
चिखदिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखदिषाञ्चक्रे / चिखदिषांचक्रे / चिखदिषाम्बभूवे / चिखदिषांबभूवे / चिखदिषामाहे
चिखदिषाञ्चक्राते / चिखदिषांचक्राते / चिखदिषाम्बभूवाते / चिखदिषांबभूवाते / चिखदिषामासाते
चिखदिषाञ्चक्रिरे / चिखदिषांचक्रिरे / चिखदिषाम्बभूविरे / चिखदिषांबभूविरे / चिखदिषामासिरे
मध्यम
चिखदिषाञ्चकृषे / चिखदिषांचकृषे / चिखदिषाम्बभूविषे / चिखदिषांबभूविषे / चिखदिषामासिषे
चिखदिषाञ्चक्राथे / चिखदिषांचक्राथे / चिखदिषाम्बभूवाथे / चिखदिषांबभूवाथे / चिखदिषामासाथे
चिखदिषाञ्चकृढ्वे / चिखदिषांचकृढ्वे / चिखदिषाम्बभूविध्वे / चिखदिषांबभूविध्वे / चिखदिषाम्बभूविढ्वे / चिखदिषांबभूविढ्वे / चिखदिषामासिध्वे
उत्तम
चिखदिषाञ्चक्रे / चिखदिषांचक्रे / चिखदिषाम्बभूवे / चिखदिषांबभूवे / चिखदिषामाहे
चिखदिषाञ्चकृवहे / चिखदिषांचकृवहे / चिखदिषाम्बभूविवहे / चिखदिषांबभूविवहे / चिखदिषामासिवहे
चिखदिषाञ्चकृमहे / चिखदिषांचकृमहे / चिखदिषाम्बभूविमहे / चिखदिषांबभूविमहे / चिखदिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखदिषिता
चिखदिषितारौ
चिखदिषितारः
मध्यम
चिखदिषितासे
चिखदिषितासाथे
चिखदिषिताध्वे
उत्तम
चिखदिषिताहे
चिखदिषितास्वहे
चिखदिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखदिषिष्यते
चिखदिषिष्येते
चिखदिषिष्यन्ते
मध्यम
चिखदिषिष्यसे
चिखदिषिष्येथे
चिखदिषिष्यध्वे
उत्तम
चिखदिषिष्ये
चिखदिषिष्यावहे
चिखदिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखदिष्यताम्
चिखदिष्येताम्
चिखदिष्यन्ताम्
मध्यम
चिखदिष्यस्व
चिखदिष्येथाम्
चिखदिष्यध्वम्
उत्तम
चिखदिष्यै
चिखदिष्यावहै
चिखदिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिखदिष्यत
अचिखदिष्येताम्
अचिखदिष्यन्त
मध्यम
अचिखदिष्यथाः
अचिखदिष्येथाम्
अचिखदिष्यध्वम्
उत्तम
अचिखदिष्ये
अचिखदिष्यावहि
अचिखदिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिखदिष्येत
चिखदिष्येयाताम्
चिखदिष्येरन्
मध्यम
चिखदिष्येथाः
चिखदिष्येयाथाम्
चिखदिष्येध्वम्
उत्तम
चिखदिष्येय
चिखदिष्येवहि
चिखदिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिखदिषिषीष्ट
चिखदिषिषीयास्ताम्
चिखदिषिषीरन्
मध्यम
चिखदिषिषीष्ठाः
चिखदिषिषीयास्थाम्
चिखदिषिषीध्वम्
उत्तम
चिखदिषिषीय
चिखदिषिषीवहि
चिखदिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिखदिषि
अचिखदिषिषाताम्
अचिखदिषिषत
मध्यम
अचिखदिषिष्ठाः
अचिखदिषिषाथाम्
अचिखदिषिढ्वम्
उत्तम
अचिखदिषिषि
अचिखदिषिष्वहि
अचिखदिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिखदिषिष्यत
अचिखदिषिष्येताम्
अचिखदिषिष्यन्त
मध्यम
अचिखदिषिष्यथाः
अचिखदिषिष्येथाम्
अचिखदिषिष्यध्वम्
उत्तम
अचिखदिषिष्ये
अचिखदिषिष्यावहि
अचिखदिषिष्यामहि