खदित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खदितम्
खदिते
खदितानि
सम्बोधन
खदित
खदिते
खदितानि
द्वितीया
खदितम्
खदिते
खदितानि
तृतीया
खदितेन
खदिताभ्याम्
खदितैः
चतुर्थी
खदिताय
खदिताभ्याम्
खदितेभ्यः
पञ्चमी
खदितात् / खदिताद्
खदिताभ्याम्
खदितेभ्यः
षष्ठी
खदितस्य
खदितयोः
खदितानाम्
सप्तमी
खदिते
खदितयोः
खदितेषु
 
एक
द्वि
बहु
प्रथमा
खदितम्
खदिते
खदितानि
सम्बोधन
खदित
खदिते
खदितानि
द्वितीया
खदितम्
खदिते
खदितानि
तृतीया
खदितेन
खदिताभ्याम्
खदितैः
चतुर्थी
खदिताय
खदिताभ्याम्
खदितेभ्यः
पञ्चमी
खदितात् / खदिताद्
खदिताभ्याम्
खदितेभ्यः
षष्ठी
खदितस्य
खदितयोः
खदितानाम्
सप्तमी
खदिते
खदितयोः
खदितेषु


अन्याः