खदत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खदत् / खदद्
खदन्ती
खदन्ति
सम्बोधन
खदत् / खदद्
खदन्ती
खदन्ति
द्वितीया
खदत् / खदद्
खदन्ती
खदन्ति
तृतीया
खदता
खदद्भ्याम्
खदद्भिः
चतुर्थी
खदते
खदद्भ्याम्
खदद्भ्यः
पञ्चमी
खदतः
खदद्भ्याम्
खदद्भ्यः
षष्ठी
खदतः
खदतोः
खदताम्
सप्तमी
खदति
खदतोः
खदत्सु
 
एक
द्वि
बहु
प्रथमा
खदत् / खदद्
खदन्ती
खदन्ति
सम्बोधन
खदत् / खदद्
खदन्ती
खदन्ति
द्वितीया
खदत् / खदद्
खदन्ती
खदन्ति
तृतीया
खदता
खदद्भ्याम्
खदद्भिः
चतुर्थी
खदते
खदद्भ्याम्
खदद्भ्यः
पञ्चमी
खदतः
खदद्भ्याम्
खदद्भ्यः
षष्ठी
खदतः
खदतोः
खदताम्
सप्तमी
खदति
खदतोः
खदत्सु


अन्याः