खण्डितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खण्डितवत् / खण्डितवद्
खण्डितवती
खण्डितवन्ति
सम्बोधन
खण्डितवत् / खण्डितवद्
खण्डितवती
खण्डितवन्ति
द्वितीया
खण्डितवत् / खण्डितवद्
खण्डितवती
खण्डितवन्ति
तृतीया
खण्डितवता
खण्डितवद्भ्याम्
खण्डितवद्भिः
चतुर्थी
खण्डितवते
खण्डितवद्भ्याम्
खण्डितवद्भ्यः
पञ्चमी
खण्डितवतः
खण्डितवद्भ्याम्
खण्डितवद्भ्यः
षष्ठी
खण्डितवतः
खण्डितवतोः
खण्डितवताम्
सप्तमी
खण्डितवति
खण्डितवतोः
खण्डितवत्सु
 
एक
द्वि
बहु
प्रथमा
खण्डितवत् / खण्डितवद्
खण्डितवती
खण्डितवन्ति
सम्बोधन
खण्डितवत् / खण्डितवद्
खण्डितवती
खण्डितवन्ति
द्वितीया
खण्डितवत् / खण्डितवद्
खण्डितवती
खण्डितवन्ति
तृतीया
खण्डितवता
खण्डितवद्भ्याम्
खण्डितवद्भिः
चतुर्थी
खण्डितवते
खण्डितवद्भ्याम्
खण्डितवद्भ्यः
पञ्चमी
खण्डितवतः
खण्डितवद्भ्याम्
खण्डितवद्भ्यः
षष्ठी
खण्डितवतः
खण्डितवतोः
खण्डितवताम्
सप्तमी
खण्डितवति
खण्डितवतोः
खण्डितवत्सु


अन्याः