खण्डयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खण्डयत् / खण्डयद्
खण्डयन्ती
खण्डयन्ति
सम्बोधन
खण्डयत् / खण्डयद्
खण्डयन्ती
खण्डयन्ति
द्वितीया
खण्डयत् / खण्डयद्
खण्डयन्ती
खण्डयन्ति
तृतीया
खण्डयता
खण्डयद्भ्याम्
खण्डयद्भिः
चतुर्थी
खण्डयते
खण्डयद्भ्याम्
खण्डयद्भ्यः
पञ्चमी
खण्डयतः
खण्डयद्भ्याम्
खण्डयद्भ्यः
षष्ठी
खण्डयतः
खण्डयतोः
खण्डयताम्
सप्तमी
खण्डयति
खण्डयतोः
खण्डयत्सु
 
एक
द्वि
बहु
प्रथमा
खण्डयत् / खण्डयद्
खण्डयन्ती
खण्डयन्ति
सम्बोधन
खण्डयत् / खण्डयद्
खण्डयन्ती
खण्डयन्ति
द्वितीया
खण्डयत् / खण्डयद्
खण्डयन्ती
खण्डयन्ति
तृतीया
खण्डयता
खण्डयद्भ्याम्
खण्डयद्भिः
चतुर्थी
खण्डयते
खण्डयद्भ्याम्
खण्डयद्भ्यः
पञ्चमी
खण्डयतः
खण्डयद्भ्याम्
खण्डयद्भ्यः
षष्ठी
खण्डयतः
खण्डयतोः
खण्डयताम्
सप्तमी
खण्डयति
खण्डयतोः
खण्डयत्सु


अन्याः