खण्डत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खण्डत् / खण्डद्
खण्डन्ती
खण्डन्ति
सम्बोधन
खण्डत् / खण्डद्
खण्डन्ती
खण्डन्ति
द्वितीया
खण्डत् / खण्डद्
खण्डन्ती
खण्डन्ति
तृतीया
खण्डता
खण्डद्भ्याम्
खण्डद्भिः
चतुर्थी
खण्डते
खण्डद्भ्याम्
खण्डद्भ्यः
पञ्चमी
खण्डतः
खण्डद्भ्याम्
खण्डद्भ्यः
षष्ठी
खण्डतः
खण्डतोः
खण्डताम्
सप्तमी
खण्डति
खण्डतोः
खण्डत्सु
 
एक
द्वि
बहु
प्रथमा
खण्डत् / खण्डद्
खण्डन्ती
खण्डन्ति
सम्बोधन
खण्डत् / खण्डद्
खण्डन्ती
खण्डन्ति
द्वितीया
खण्डत् / खण्डद्
खण्डन्ती
खण्डन्ति
तृतीया
खण्डता
खण्डद्भ्याम्
खण्डद्भिः
चतुर्थी
खण्डते
खण्डद्भ्याम्
खण्डद्भ्यः
पञ्चमी
खण्डतः
खण्डद्भ्याम्
खण्डद्भ्यः
षष्ठी
खण्डतः
खण्डतोः
खण्डताम्
सप्तमी
खण्डति
खण्डतोः
खण्डत्सु


अन्याः