खट्टितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खट्टितवत् / खट्टितवद्
खट्टितवती
खट्टितवन्ति
सम्बोधन
खट्टितवत् / खट्टितवद्
खट्टितवती
खट्टितवन्ति
द्वितीया
खट्टितवत् / खट्टितवद्
खट्टितवती
खट्टितवन्ति
तृतीया
खट्टितवता
खट्टितवद्भ्याम्
खट्टितवद्भिः
चतुर्थी
खट्टितवते
खट्टितवद्भ्याम्
खट्टितवद्भ्यः
पञ्चमी
खट्टितवतः
खट्टितवद्भ्याम्
खट्टितवद्भ्यः
षष्ठी
खट्टितवतः
खट्टितवतोः
खट्टितवताम्
सप्तमी
खट्टितवति
खट्टितवतोः
खट्टितवत्सु
 
एक
द्वि
बहु
प्रथमा
खट्टितवत् / खट्टितवद्
खट्टितवती
खट्टितवन्ति
सम्बोधन
खट्टितवत् / खट्टितवद्
खट्टितवती
खट्टितवन्ति
द्वितीया
खट्टितवत् / खट्टितवद्
खट्टितवती
खट्टितवन्ति
तृतीया
खट्टितवता
खट्टितवद्भ्याम्
खट्टितवद्भिः
चतुर्थी
खट्टितवते
खट्टितवद्भ्याम्
खट्टितवद्भ्यः
पञ्चमी
खट्टितवतः
खट्टितवद्भ्याम्
खट्टितवद्भ्यः
षष्ठी
खट्टितवतः
खट्टितवतोः
खट्टितवताम्
सप्तमी
खट्टितवति
खट्टितवतोः
खट्टितवत्सु


अन्याः