खट्टयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खट्टयत् / खट्टयद्
खट्टयन्ती
खट्टयन्ति
सम्बोधन
खट्टयत् / खट्टयद्
खट्टयन्ती
खट्टयन्ति
द्वितीया
खट्टयत् / खट्टयद्
खट्टयन्ती
खट्टयन्ति
तृतीया
खट्टयता
खट्टयद्भ्याम्
खट्टयद्भिः
चतुर्थी
खट्टयते
खट्टयद्भ्याम्
खट्टयद्भ्यः
पञ्चमी
खट्टयतः
खट्टयद्भ्याम्
खट्टयद्भ्यः
षष्ठी
खट्टयतः
खट्टयतोः
खट्टयताम्
सप्तमी
खट्टयति
खट्टयतोः
खट्टयत्सु
 
एक
द्वि
बहु
प्रथमा
खट्टयत् / खट्टयद्
खट्टयन्ती
खट्टयन्ति
सम्बोधन
खट्टयत् / खट्टयद्
खट्टयन्ती
खट्टयन्ति
द्वितीया
खट्टयत् / खट्टयद्
खट्टयन्ती
खट्टयन्ति
तृतीया
खट्टयता
खट्टयद्भ्याम्
खट्टयद्भिः
चतुर्थी
खट्टयते
खट्टयद्भ्याम्
खट्टयद्भ्यः
पञ्चमी
खट्टयतः
खट्टयद्भ्याम्
खट्टयद्भ्यः
षष्ठी
खट्टयतः
खट्टयतोः
खट्टयताम्
सप्तमी
खट्टयति
खट्टयतोः
खट्टयत्सु


अन्याः