खटितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खटितवत् / खटितवद्
खटितवती
खटितवन्ति
सम्बोधन
खटितवत् / खटितवद्
खटितवती
खटितवन्ति
द्वितीया
खटितवत् / खटितवद्
खटितवती
खटितवन्ति
तृतीया
खटितवता
खटितवद्भ्याम्
खटितवद्भिः
चतुर्थी
खटितवते
खटितवद्भ्याम्
खटितवद्भ्यः
पञ्चमी
खटितवतः
खटितवद्भ्याम्
खटितवद्भ्यः
षष्ठी
खटितवतः
खटितवतोः
खटितवताम्
सप्तमी
खटितवति
खटितवतोः
खटितवत्सु
 
एक
द्वि
बहु
प्रथमा
खटितवत् / खटितवद्
खटितवती
खटितवन्ति
सम्बोधन
खटितवत् / खटितवद्
खटितवती
खटितवन्ति
द्वितीया
खटितवत् / खटितवद्
खटितवती
खटितवन्ति
तृतीया
खटितवता
खटितवद्भ्याम्
खटितवद्भिः
चतुर्थी
खटितवते
खटितवद्भ्याम्
खटितवद्भ्यः
पञ्चमी
खटितवतः
खटितवद्भ्याम्
खटितवद्भ्यः
षष्ठी
खटितवतः
खटितवतोः
खटितवताम्
सप्तमी
खटितवति
खटितवतोः
खटितवत्सु


अन्याः