खटत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खटत् / खटद्
खटन्ती
खटन्ति
सम्बोधन
खटत् / खटद्
खटन्ती
खटन्ति
द्वितीया
खटत् / खटद्
खटन्ती
खटन्ति
तृतीया
खटता
खटद्भ्याम्
खटद्भिः
चतुर्थी
खटते
खटद्भ्याम्
खटद्भ्यः
पञ्चमी
खटतः
खटद्भ्याम्
खटद्भ्यः
षष्ठी
खटतः
खटतोः
खटताम्
सप्तमी
खटति
खटतोः
खटत्सु
 
एक
द्वि
बहु
प्रथमा
खटत् / खटद्
खटन्ती
खटन्ति
सम्बोधन
खटत् / खटद्
खटन्ती
खटन्ति
द्वितीया
खटत् / खटद्
खटन्ती
खटन्ति
तृतीया
खटता
खटद्भ्याम्
खटद्भिः
चतुर्थी
खटते
खटद्भ्याम्
खटद्भ्यः
पञ्चमी
खटतः
खटद्भ्याम्
खटद्भ्यः
षष्ठी
खटतः
खटतोः
खटताम्
सप्तमी
खटति
खटतोः
खटत्सु


अन्याः