खञ्जित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खञ्जितः
खञ्जितौ
खञ्जिताः
सम्बोधन
खञ्जित
खञ्जितौ
खञ्जिताः
द्वितीया
खञ्जितम्
खञ्जितौ
खञ्जितान्
तृतीया
खञ्जितेन
खञ्जिताभ्याम्
खञ्जितैः
चतुर्थी
खञ्जिताय
खञ्जिताभ्याम्
खञ्जितेभ्यः
पञ्चमी
खञ्जितात् / खञ्जिताद्
खञ्जिताभ्याम्
खञ्जितेभ्यः
षष्ठी
खञ्जितस्य
खञ्जितयोः
खञ्जितानाम्
सप्तमी
खञ्जिते
खञ्जितयोः
खञ्जितेषु
 
एक
द्वि
बहु
प्रथमा
खञ्जितः
खञ्जितौ
खञ्जिताः
सम्बोधन
खञ्जित
खञ्जितौ
खञ्जिताः
द्वितीया
खञ्जितम्
खञ्जितौ
खञ्जितान्
तृतीया
खञ्जितेन
खञ्जिताभ्याम्
खञ्जितैः
चतुर्थी
खञ्जिताय
खञ्जिताभ्याम्
खञ्जितेभ्यः
पञ्चमी
खञ्जितात् / खञ्जिताद्
खञ्जिताभ्याम्
खञ्जितेभ्यः
षष्ठी
खञ्जितस्य
खञ्जितयोः
खञ्जितानाम्
सप्तमी
खञ्जिते
खञ्जितयोः
खञ्जितेषु


अन्याः