खञ्जितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खञ्जितवत् / खञ्जितवद्
खञ्जितवती
खञ्जितवन्ति
सम्बोधन
खञ्जितवत् / खञ्जितवद्
खञ्जितवती
खञ्जितवन्ति
द्वितीया
खञ्जितवत् / खञ्जितवद्
खञ्जितवती
खञ्जितवन्ति
तृतीया
खञ्जितवता
खञ्जितवद्भ्याम्
खञ्जितवद्भिः
चतुर्थी
खञ्जितवते
खञ्जितवद्भ्याम्
खञ्जितवद्भ्यः
पञ्चमी
खञ्जितवतः
खञ्जितवद्भ्याम्
खञ्जितवद्भ्यः
षष्ठी
खञ्जितवतः
खञ्जितवतोः
खञ्जितवताम्
सप्तमी
खञ्जितवति
खञ्जितवतोः
खञ्जितवत्सु
 
एक
द्वि
बहु
प्रथमा
खञ्जितवत् / खञ्जितवद्
खञ्जितवती
खञ्जितवन्ति
सम्बोधन
खञ्जितवत् / खञ्जितवद्
खञ्जितवती
खञ्जितवन्ति
द्वितीया
खञ्जितवत् / खञ्जितवद्
खञ्जितवती
खञ्जितवन्ति
तृतीया
खञ्जितवता
खञ्जितवद्भ्याम्
खञ्जितवद्भिः
चतुर्थी
खञ्जितवते
खञ्जितवद्भ्याम्
खञ्जितवद्भ्यः
पञ्चमी
खञ्जितवतः
खञ्जितवद्भ्याम्
खञ्जितवद्भ्यः
षष्ठी
खञ्जितवतः
खञ्जितवतोः
खञ्जितवताम्
सप्तमी
खञ्जितवति
खञ्जितवतोः
खञ्जितवत्सु


अन्याः