खञ्जत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खञ्जत् / खञ्जद्
खञ्जन्ती
खञ्जन्ति
सम्बोधन
खञ्जत् / खञ्जद्
खञ्जन्ती
खञ्जन्ति
द्वितीया
खञ्जत् / खञ्जद्
खञ्जन्ती
खञ्जन्ति
तृतीया
खञ्जता
खञ्जद्भ्याम्
खञ्जद्भिः
चतुर्थी
खञ्जते
खञ्जद्भ्याम्
खञ्जद्भ्यः
पञ्चमी
खञ्जतः
खञ्जद्भ्याम्
खञ्जद्भ्यः
षष्ठी
खञ्जतः
खञ्जतोः
खञ्जताम्
सप्तमी
खञ्जति
खञ्जतोः
खञ्जत्सु
 
एक
द्वि
बहु
प्रथमा
खञ्जत् / खञ्जद्
खञ्जन्ती
खञ्जन्ति
सम्बोधन
खञ्जत् / खञ्जद्
खञ्जन्ती
खञ्जन्ति
द्वितीया
खञ्जत् / खञ्जद्
खञ्जन्ती
खञ्जन्ति
तृतीया
खञ्जता
खञ्जद्भ्याम्
खञ्जद्भिः
चतुर्थी
खञ्जते
खञ्जद्भ्याम्
खञ्जद्भ्यः
पञ्चमी
खञ्जतः
खञ्जद्भ्याम्
खञ्जद्भ्यः
षष्ठी
खञ्जतः
खञ्जतोः
खञ्जताम्
सप्तमी
खञ्जति
खञ्जतोः
खञ्जत्सु


अन्याः