खजितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खजितवत् / खजितवद्
खजितवती
खजितवन्ति
सम्बोधन
खजितवत् / खजितवद्
खजितवती
खजितवन्ति
द्वितीया
खजितवत् / खजितवद्
खजितवती
खजितवन्ति
तृतीया
खजितवता
खजितवद्भ्याम्
खजितवद्भिः
चतुर्थी
खजितवते
खजितवद्भ्याम्
खजितवद्भ्यः
पञ्चमी
खजितवतः
खजितवद्भ्याम्
खजितवद्भ्यः
षष्ठी
खजितवतः
खजितवतोः
खजितवताम्
सप्तमी
खजितवति
खजितवतोः
खजितवत्सु
 
एक
द्वि
बहु
प्रथमा
खजितवत् / खजितवद्
खजितवती
खजितवन्ति
सम्बोधन
खजितवत् / खजितवद्
खजितवती
खजितवन्ति
द्वितीया
खजितवत् / खजितवद्
खजितवती
खजितवन्ति
तृतीया
खजितवता
खजितवद्भ्याम्
खजितवद्भिः
चतुर्थी
खजितवते
खजितवद्भ्याम्
खजितवद्भ्यः
पञ्चमी
खजितवतः
खजितवद्भ्याम्
खजितवद्भ्यः
षष्ठी
खजितवतः
खजितवतोः
खजितवताम्
सप्तमी
खजितवति
खजितवतोः
खजितवत्सु


अन्याः