खजत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खजत् / खजद्
खजन्ती
खजन्ति
सम्बोधन
खजत् / खजद्
खजन्ती
खजन्ति
द्वितीया
खजत् / खजद्
खजन्ती
खजन्ति
तृतीया
खजता
खजद्भ्याम्
खजद्भिः
चतुर्थी
खजते
खजद्भ्याम्
खजद्भ्यः
पञ्चमी
खजतः
खजद्भ्याम्
खजद्भ्यः
षष्ठी
खजतः
खजतोः
खजताम्
सप्तमी
खजति
खजतोः
खजत्सु
 
एक
द्वि
बहु
प्रथमा
खजत् / खजद्
खजन्ती
खजन्ति
सम्बोधन
खजत् / खजद्
खजन्ती
खजन्ति
द्वितीया
खजत् / खजद्
खजन्ती
खजन्ति
तृतीया
खजता
खजद्भ्याम्
खजद्भिः
चतुर्थी
खजते
खजद्भ्याम्
खजद्भ्यः
पञ्चमी
खजतः
खजद्भ्याम्
खजद्भ्यः
षष्ठी
खजतः
खजतोः
खजताम्
सप्तमी
खजति
खजतोः
खजत्सु


अन्याः