खच्ञत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खच्ञत् / खच्ञद्
खच्ञती
खच्ञन्ति
सम्बोधन
खच्ञत् / खच्ञद्
खच्ञती
खच्ञन्ति
द्वितीया
खच्ञत् / खच्ञद्
खच्ञती
खच्ञन्ति
तृतीया
खच्ञता
खच्ञद्भ्याम्
खच्ञद्भिः
चतुर्थी
खच्ञते
खच्ञद्भ्याम्
खच्ञद्भ्यः
पञ्चमी
खच्ञतः
खच्ञद्भ्याम्
खच्ञद्भ्यः
षष्ठी
खच्ञतः
खच्ञतोः
खच्ञताम्
सप्तमी
खच्ञति
खच्ञतोः
खच्ञत्सु
 
एक
द्वि
बहु
प्रथमा
खच्ञत् / खच्ञद्
खच्ञती
खच्ञन्ति
सम्बोधन
खच्ञत् / खच्ञद्
खच्ञती
खच्ञन्ति
द्वितीया
खच्ञत् / खच्ञद्
खच्ञती
खच्ञन्ति
तृतीया
खच्ञता
खच्ञद्भ्याम्
खच्ञद्भिः
चतुर्थी
खच्ञते
खच्ञद्भ्याम्
खच्ञद्भ्यः
पञ्चमी
खच्ञतः
खच्ञद्भ्याम्
खच्ञद्भ्यः
षष्ठी
खच्ञतः
खच्ञतोः
खच्ञताम्
सप्तमी
खच्ञति
खच्ञतोः
खच्ञत्सु


अन्याः