कॢपित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कॢपितम्
कॢपिते
कॢपितानि
सम्बोधन
कॢपित
कॢपिते
कॢपितानि
द्वितीया
कॢपितम्
कॢपिते
कॢपितानि
तृतीया
कॢपितेन
कॢपिताभ्याम्
कॢपितैः
चतुर्थी
कॢपिताय
कॢपिताभ्याम्
कॢपितेभ्यः
पञ्चमी
कॢपितात् / कॢपिताद्
कॢपिताभ्याम्
कॢपितेभ्यः
षष्ठी
कॢपितस्य
कॢपितयोः
कॢपितानाम्
सप्तमी
कॢपिते
कॢपितयोः
कॢपितेषु
 
एक
द्वि
बहु
प्रथमा
कॢपितम्
कॢपिते
कॢपितानि
सम्बोधन
कॢपित
कॢपिते
कॢपितानि
द्वितीया
कॢपितम्
कॢपिते
कॢपितानि
तृतीया
कॢपितेन
कॢपिताभ्याम्
कॢपितैः
चतुर्थी
कॢपिताय
कॢपिताभ्याम्
कॢपितेभ्यः
पञ्चमी
कॢपितात् / कॢपिताद्
कॢपिताभ्याम्
कॢपितेभ्यः
षष्ठी
कॢपितस्य
कॢपितयोः
कॢपितानाम्
सप्तमी
कॢपिते
कॢपितयोः
कॢपितेषु


अन्याः