क्ष्वेलितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेलितवत् / क्ष्वेलितवद्
क्ष्वेलितवती
क्ष्वेलितवन्ति
सम्बोधन
क्ष्वेलितवत् / क्ष्वेलितवद्
क्ष्वेलितवती
क्ष्वेलितवन्ति
द्वितीया
क्ष्वेलितवत् / क्ष्वेलितवद्
क्ष्वेलितवती
क्ष्वेलितवन्ति
तृतीया
क्ष्वेलितवता
क्ष्वेलितवद्भ्याम्
क्ष्वेलितवद्भिः
चतुर्थी
क्ष्वेलितवते
क्ष्वेलितवद्भ्याम्
क्ष्वेलितवद्भ्यः
पञ्चमी
क्ष्वेलितवतः
क्ष्वेलितवद्भ्याम्
क्ष्वेलितवद्भ्यः
षष्ठी
क्ष्वेलितवतः
क्ष्वेलितवतोः
क्ष्वेलितवताम्
सप्तमी
क्ष्वेलितवति
क्ष्वेलितवतोः
क्ष्वेलितवत्सु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेलितवत् / क्ष्वेलितवद्
क्ष्वेलितवती
क्ष्वेलितवन्ति
सम्बोधन
क्ष्वेलितवत् / क्ष्वेलितवद्
क्ष्वेलितवती
क्ष्वेलितवन्ति
द्वितीया
क्ष्वेलितवत् / क्ष्वेलितवद्
क्ष्वेलितवती
क्ष्वेलितवन्ति
तृतीया
क्ष्वेलितवता
क्ष्वेलितवद्भ्याम्
क्ष्वेलितवद्भिः
चतुर्थी
क्ष्वेलितवते
क्ष्वेलितवद्भ्याम्
क्ष्वेलितवद्भ्यः
पञ्चमी
क्ष्वेलितवतः
क्ष्वेलितवद्भ्याम्
क्ष्वेलितवद्भ्यः
षष्ठी
क्ष्वेलितवतः
क्ष्वेलितवतोः
क्ष्वेलितवताम्
सप्तमी
क्ष्वेलितवति
क्ष्वेलितवतोः
क्ष्वेलितवत्सु


अन्याः