क्ष्वेदितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेदितवत् / क्ष्वेदितवद्
क्ष्वेदितवती
क्ष्वेदितवन्ति
सम्बोधन
क्ष्वेदितवत् / क्ष्वेदितवद्
क्ष्वेदितवती
क्ष्वेदितवन्ति
द्वितीया
क्ष्वेदितवत् / क्ष्वेदितवद्
क्ष्वेदितवती
क्ष्वेदितवन्ति
तृतीया
क्ष्वेदितवता
क्ष्वेदितवद्भ्याम्
क्ष्वेदितवद्भिः
चतुर्थी
क्ष्वेदितवते
क्ष्वेदितवद्भ्याम्
क्ष्वेदितवद्भ्यः
पञ्चमी
क्ष्वेदितवतः
क्ष्वेदितवद्भ्याम्
क्ष्वेदितवद्भ्यः
षष्ठी
क्ष्वेदितवतः
क्ष्वेदितवतोः
क्ष्वेदितवताम्
सप्तमी
क्ष्वेदितवति
क्ष्वेदितवतोः
क्ष्वेदितवत्सु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेदितवत् / क्ष्वेदितवद्
क्ष्वेदितवती
क्ष्वेदितवन्ति
सम्बोधन
क्ष्वेदितवत् / क्ष्वेदितवद्
क्ष्वेदितवती
क्ष्वेदितवन्ति
द्वितीया
क्ष्वेदितवत् / क्ष्वेदितवद्
क्ष्वेदितवती
क्ष्वेदितवन्ति
तृतीया
क्ष्वेदितवता
क्ष्वेदितवद्भ्याम्
क्ष्वेदितवद्भिः
चतुर्थी
क्ष्वेदितवते
क्ष्वेदितवद्भ्याम्
क्ष्वेदितवद्भ्यः
पञ्चमी
क्ष्वेदितवतः
क्ष्वेदितवद्भ्याम्
क्ष्वेदितवद्भ्यः
षष्ठी
क्ष्वेदितवतः
क्ष्वेदितवतोः
क्ष्वेदितवताम्
सप्तमी
क्ष्वेदितवति
क्ष्वेदितवतोः
क्ष्वेदितवत्सु


अन्याः