क्ष्वेदत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेदत् / क्ष्वेदद्
क्ष्वेदन्ती
क्ष्वेदन्ति
सम्बोधन
क्ष्वेदत् / क्ष्वेदद्
क्ष्वेदन्ती
क्ष्वेदन्ति
द्वितीया
क्ष्वेदत् / क्ष्वेदद्
क्ष्वेदन्ती
क्ष्वेदन्ति
तृतीया
क्ष्वेदता
क्ष्वेदद्भ्याम्
क्ष्वेदद्भिः
चतुर्थी
क्ष्वेदते
क्ष्वेदद्भ्याम्
क्ष्वेदद्भ्यः
पञ्चमी
क्ष्वेदतः
क्ष्वेदद्भ्याम्
क्ष्वेदद्भ्यः
षष्ठी
क्ष्वेदतः
क्ष्वेदतोः
क्ष्वेदताम्
सप्तमी
क्ष्वेदति
क्ष्वेदतोः
क्ष्वेदत्सु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेदत् / क्ष्वेदद्
क्ष्वेदन्ती
क्ष्वेदन्ति
सम्बोधन
क्ष्वेदत् / क्ष्वेदद्
क्ष्वेदन्ती
क्ष्वेदन्ति
द्वितीया
क्ष्वेदत् / क्ष्वेदद्
क्ष्वेदन्ती
क्ष्वेदन्ति
तृतीया
क्ष्वेदता
क्ष्वेदद्भ्याम्
क्ष्वेदद्भिः
चतुर्थी
क्ष्वेदते
क्ष्वेदद्भ्याम्
क्ष्वेदद्भ्यः
पञ्चमी
क्ष्वेदतः
क्ष्वेदद्भ्याम्
क्ष्वेदद्भ्यः
षष्ठी
क्ष्वेदतः
क्ष्वेदतोः
क्ष्वेदताम्
सप्तमी
क्ष्वेदति
क्ष्वेदतोः
क्ष्वेदत्सु


अन्याः