क्ष्विद् धातुरूपाणि - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्ष्विद्यते
क्ष्विद्येते
क्ष्विद्यन्ते
मध्यम
क्ष्विद्यसे
क्ष्विद्येथे
क्ष्विद्यध्वे
उत्तम
क्ष्विद्ये
क्ष्विद्यावहे
क्ष्विद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्ष्विदे
चिक्ष्विदाते
चिक्ष्विदिरे
मध्यम
चिक्ष्विदिषे
चिक्ष्विदाथे
चिक्ष्विदिध्वे
उत्तम
चिक्ष्विदे
चिक्ष्विदिवहे
चिक्ष्विदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्ष्वेदिता
क्ष्वेदितारौ
क्ष्वेदितारः
मध्यम
क्ष्वेदितासे
क्ष्वेदितासाथे
क्ष्वेदिताध्वे
उत्तम
क्ष्वेदिताहे
क्ष्वेदितास्वहे
क्ष्वेदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्ष्वेदिष्यते
क्ष्वेदिष्येते
क्ष्वेदिष्यन्ते
मध्यम
क्ष्वेदिष्यसे
क्ष्वेदिष्येथे
क्ष्वेदिष्यध्वे
उत्तम
क्ष्वेदिष्ये
क्ष्वेदिष्यावहे
क्ष्वेदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्ष्विद्यताम्
क्ष्विद्येताम्
क्ष्विद्यन्ताम्
मध्यम
क्ष्विद्यस्व
क्ष्विद्येथाम्
क्ष्विद्यध्वम्
उत्तम
क्ष्विद्यै
क्ष्विद्यावहै
क्ष्विद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्ष्विद्यत
अक्ष्विद्येताम्
अक्ष्विद्यन्त
मध्यम
अक्ष्विद्यथाः
अक्ष्विद्येथाम्
अक्ष्विद्यध्वम्
उत्तम
अक्ष्विद्ये
अक्ष्विद्यावहि
अक्ष्विद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्ष्विद्येत
क्ष्विद्येयाताम्
क्ष्विद्येरन्
मध्यम
क्ष्विद्येथाः
क्ष्विद्येयाथाम्
क्ष्विद्येध्वम्
उत्तम
क्ष्विद्येय
क्ष्विद्येवहि
क्ष्विद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्ष्वेदिषीष्ट
क्ष्वेदिषीयास्ताम्
क्ष्वेदिषीरन्
मध्यम
क्ष्वेदिषीष्ठाः
क्ष्वेदिषीयास्थाम्
क्ष्वेदिषीध्वम्
उत्तम
क्ष्वेदिषीय
क्ष्वेदिषीवहि
क्ष्वेदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्ष्वेदि
अक्ष्वेदिषाताम्
अक्ष्वेदिषत
मध्यम
अक्ष्वेदिष्ठाः
अक्ष्वेदिषाथाम्
अक्ष्वेदिढ्वम्
उत्तम
अक्ष्वेदिषि
अक्ष्वेदिष्वहि
अक्ष्वेदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्ष्वेदिष्यत
अक्ष्वेदिष्येताम्
अक्ष्वेदिष्यन्त
मध्यम
अक्ष्वेदिष्यथाः
अक्ष्वेदिष्येथाम्
अक्ष्वेदिष्यध्वम्
उत्तम
अक्ष्वेदिष्ये
अक्ष्वेदिष्यावहि
अक्ष्वेदिष्यामहि