क्ष्विद्यत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्विद्यत् / क्ष्विद्यद्
क्ष्विद्यन्ती
क्ष्विद्यन्ति
सम्बोधन
क्ष्विद्यत् / क्ष्विद्यद्
क्ष्विद्यन्ती
क्ष्विद्यन्ति
द्वितीया
क्ष्विद्यत् / क्ष्विद्यद्
क्ष्विद्यन्ती
क्ष्विद्यन्ति
तृतीया
क्ष्विद्यता
क्ष्विद्यद्भ्याम्
क्ष्विद्यद्भिः
चतुर्थी
क्ष्विद्यते
क्ष्विद्यद्भ्याम्
क्ष्विद्यद्भ्यः
पञ्चमी
क्ष्विद्यतः
क्ष्विद्यद्भ्याम्
क्ष्विद्यद्भ्यः
षष्ठी
क्ष्विद्यतः
क्ष्विद्यतोः
क्ष्विद्यताम्
सप्तमी
क्ष्विद्यति
क्ष्विद्यतोः
क्ष्विद्यत्सु
 
एक
द्वि
बहु
प्रथमा
क्ष्विद्यत् / क्ष्विद्यद्
क्ष्विद्यन्ती
क्ष्विद्यन्ति
सम्बोधन
क्ष्विद्यत् / क्ष्विद्यद्
क्ष्विद्यन्ती
क्ष्विद्यन्ति
द्वितीया
क्ष्विद्यत् / क्ष्विद्यद्
क्ष्विद्यन्ती
क्ष्विद्यन्ति
तृतीया
क्ष्विद्यता
क्ष्विद्यद्भ्याम्
क्ष्विद्यद्भिः
चतुर्थी
क्ष्विद्यते
क्ष्विद्यद्भ्याम्
क्ष्विद्यद्भ्यः
पञ्चमी
क्ष्विद्यतः
क्ष्विद्यद्भ्याम्
क्ष्विद्यद्भ्यः
षष्ठी
क्ष्विद्यतः
क्ष्विद्यतोः
क्ष्विद्यताम्
सप्तमी
क्ष्विद्यति
क्ष्विद्यतोः
क्ष्विद्यत्सु


अन्याः