क्ष्विण्णवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्विण्णवत् / क्ष्विण्णवद्
क्ष्विण्णवती
क्ष्विण्णवन्ति
सम्बोधन
क्ष्विण्णवत् / क्ष्विण्णवद्
क्ष्विण्णवती
क्ष्विण्णवन्ति
द्वितीया
क्ष्विण्णवत् / क्ष्विण्णवद्
क्ष्विण्णवती
क्ष्विण्णवन्ति
तृतीया
क्ष्विण्णवता
क्ष्विण्णवद्भ्याम्
क्ष्विण्णवद्भिः
चतुर्थी
क्ष्विण्णवते
क्ष्विण्णवद्भ्याम्
क्ष्विण्णवद्भ्यः
पञ्चमी
क्ष्विण्णवतः
क्ष्विण्णवद्भ्याम्
क्ष्विण्णवद्भ्यः
षष्ठी
क्ष्विण्णवतः
क्ष्विण्णवतोः
क्ष्विण्णवताम्
सप्तमी
क्ष्विण्णवति
क्ष्विण्णवतोः
क्ष्विण्णवत्सु
 
एक
द्वि
बहु
प्रथमा
क्ष्विण्णवत् / क्ष्विण्णवद्
क्ष्विण्णवती
क्ष्विण्णवन्ति
सम्बोधन
क्ष्विण्णवत् / क्ष्विण्णवद्
क्ष्विण्णवती
क्ष्विण्णवन्ति
द्वितीया
क्ष्विण्णवत् / क्ष्विण्णवद्
क्ष्विण्णवती
क्ष्विण्णवन्ति
तृतीया
क्ष्विण्णवता
क्ष्विण्णवद्भ्याम्
क्ष्विण्णवद्भिः
चतुर्थी
क्ष्विण्णवते
क्ष्विण्णवद्भ्याम्
क्ष्विण्णवद्भ्यः
पञ्चमी
क्ष्विण्णवतः
क्ष्विण्णवद्भ्याम्
क्ष्विण्णवद्भ्यः
षष्ठी
क्ष्विण्णवतः
क्ष्विण्णवतोः
क्ष्विण्णवताम्
सप्तमी
क्ष्विण्णवति
क्ष्विण्णवतोः
क्ष्विण्णवत्सु


अन्याः