क्ष्यूतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्यूतवत् / क्ष्यूतवद्
क्ष्यूतवती
क्ष्यूतवन्ति
सम्बोधन
क्ष्यूतवत् / क्ष्यूतवद्
क्ष्यूतवती
क्ष्यूतवन्ति
द्वितीया
क्ष्यूतवत् / क्ष्यूतवद्
क्ष्यूतवती
क्ष्यूतवन्ति
तृतीया
क्ष्यूतवता
क्ष्यूतवद्भ्याम्
क्ष्यूतवद्भिः
चतुर्थी
क्ष्यूतवते
क्ष्यूतवद्भ्याम्
क्ष्यूतवद्भ्यः
पञ्चमी
क्ष्यूतवतः
क्ष्यूतवद्भ्याम्
क्ष्यूतवद्भ्यः
षष्ठी
क्ष्यूतवतः
क्ष्यूतवतोः
क्ष्यूतवताम्
सप्तमी
क्ष्यूतवति
क्ष्यूतवतोः
क्ष्यूतवत्सु
 
एक
द्वि
बहु
प्रथमा
क्ष्यूतवत् / क्ष्यूतवद्
क्ष्यूतवती
क्ष्यूतवन्ति
सम्बोधन
क्ष्यूतवत् / क्ष्यूतवद्
क्ष्यूतवती
क्ष्यूतवन्ति
द्वितीया
क्ष्यूतवत् / क्ष्यूतवद्
क्ष्यूतवती
क्ष्यूतवन्ति
तृतीया
क्ष्यूतवता
क्ष्यूतवद्भ्याम्
क्ष्यूतवद्भिः
चतुर्थी
क्ष्यूतवते
क्ष्यूतवद्भ्याम्
क्ष्यूतवद्भ्यः
पञ्चमी
क्ष्यूतवतः
क्ष्यूतवद्भ्याम्
क्ष्यूतवद्भ्यः
षष्ठी
क्ष्यूतवतः
क्ष्यूतवतोः
क्ष्यूतवताम्
सप्तमी
क्ष्यूतवति
क्ष्यूतवतोः
क्ष्यूतवत्सु


अन्याः