क्ष्मीलितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्मीलितवत् / क्ष्मीलितवद्
क्ष्मीलितवती
क्ष्मीलितवन्ति
सम्बोधन
क्ष्मीलितवत् / क्ष्मीलितवद्
क्ष्मीलितवती
क्ष्मीलितवन्ति
द्वितीया
क्ष्मीलितवत् / क्ष्मीलितवद्
क्ष्मीलितवती
क्ष्मीलितवन्ति
तृतीया
क्ष्मीलितवता
क्ष्मीलितवद्भ्याम्
क्ष्मीलितवद्भिः
चतुर्थी
क्ष्मीलितवते
क्ष्मीलितवद्भ्याम्
क्ष्मीलितवद्भ्यः
पञ्चमी
क्ष्मीलितवतः
क्ष्मीलितवद्भ्याम्
क्ष्मीलितवद्भ्यः
षष्ठी
क्ष्मीलितवतः
क्ष्मीलितवतोः
क्ष्मीलितवताम्
सप्तमी
क्ष्मीलितवति
क्ष्मीलितवतोः
क्ष्मीलितवत्सु
 
एक
द्वि
बहु
प्रथमा
क्ष्मीलितवत् / क्ष्मीलितवद्
क्ष्मीलितवती
क्ष्मीलितवन्ति
सम्बोधन
क्ष्मीलितवत् / क्ष्मीलितवद्
क्ष्मीलितवती
क्ष्मीलितवन्ति
द्वितीया
क्ष्मीलितवत् / क्ष्मीलितवद्
क्ष्मीलितवती
क्ष्मीलितवन्ति
तृतीया
क्ष्मीलितवता
क्ष्मीलितवद्भ्याम्
क्ष्मीलितवद्भिः
चतुर्थी
क्ष्मीलितवते
क्ष्मीलितवद्भ्याम्
क्ष्मीलितवद्भ्यः
पञ्चमी
क्ष्मीलितवतः
क्ष्मीलितवद्भ्याम्
क्ष्मीलितवद्भ्यः
षष्ठी
क्ष्मीलितवतः
क्ष्मीलितवतोः
क्ष्मीलितवताम्
सप्तमी
क्ष्मीलितवति
क्ष्मीलितवतोः
क्ष्मीलितवत्सु


अन्याः