क्ष्मीलत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्मीलत् / क्ष्मीलद्
क्ष्मीलन्ती
क्ष्मीलन्ति
सम्बोधन
क्ष्मीलत् / क्ष्मीलद्
क्ष्मीलन्ती
क्ष्मीलन्ति
द्वितीया
क्ष्मीलत् / क्ष्मीलद्
क्ष्मीलन्ती
क्ष्मीलन्ति
तृतीया
क्ष्मीलता
क्ष्मीलद्भ्याम्
क्ष्मीलद्भिः
चतुर्थी
क्ष्मीलते
क्ष्मीलद्भ्याम्
क्ष्मीलद्भ्यः
पञ्चमी
क्ष्मीलतः
क्ष्मीलद्भ्याम्
क्ष्मीलद्भ्यः
षष्ठी
क्ष्मीलतः
क्ष्मीलतोः
क्ष्मीलताम्
सप्तमी
क्ष्मीलति
क्ष्मीलतोः
क्ष्मीलत्सु
 
एक
द्वि
बहु
प्रथमा
क्ष्मीलत् / क्ष्मीलद्
क्ष्मीलन्ती
क्ष्मीलन्ति
सम्बोधन
क्ष्मीलत् / क्ष्मीलद्
क्ष्मीलन्ती
क्ष्मीलन्ति
द्वितीया
क्ष्मीलत् / क्ष्मीलद्
क्ष्मीलन्ती
क्ष्मीलन्ति
तृतीया
क्ष्मीलता
क्ष्मीलद्भ्याम्
क्ष्मीलद्भिः
चतुर्थी
क्ष्मीलते
क्ष्मीलद्भ्याम्
क्ष्मीलद्भ्यः
पञ्चमी
क्ष्मीलतः
क्ष्मीलद्भ्याम्
क्ष्मीलद्भ्यः
षष्ठी
क्ष्मीलतः
क्ष्मीलतोः
क्ष्मीलताम्
सप्तमी
क्ष्मीलति
क्ष्मीलतोः
क्ष्मीलत्सु


अन्याः