क्ष्मातवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्मातवत् / क्ष्मातवद्
क्ष्मातवती
क्ष्मातवन्ति
सम्बोधन
क्ष्मातवत् / क्ष्मातवद्
क्ष्मातवती
क्ष्मातवन्ति
द्वितीया
क्ष्मातवत् / क्ष्मातवद्
क्ष्मातवती
क्ष्मातवन्ति
तृतीया
क्ष्मातवता
क्ष्मातवद्भ्याम्
क्ष्मातवद्भिः
चतुर्थी
क्ष्मातवते
क्ष्मातवद्भ्याम्
क्ष्मातवद्भ्यः
पञ्चमी
क्ष्मातवतः
क्ष्मातवद्भ्याम्
क्ष्मातवद्भ्यः
षष्ठी
क्ष्मातवतः
क्ष्मातवतोः
क्ष्मातवताम्
सप्तमी
क्ष्मातवति
क्ष्मातवतोः
क्ष्मातवत्सु
 
एक
द्वि
बहु
प्रथमा
क्ष्मातवत् / क्ष्मातवद्
क्ष्मातवती
क्ष्मातवन्ति
सम्बोधन
क्ष्मातवत् / क्ष्मातवद्
क्ष्मातवती
क्ष्मातवन्ति
द्वितीया
क्ष्मातवत् / क्ष्मातवद्
क्ष्मातवती
क्ष्मातवन्ति
तृतीया
क्ष्मातवता
क्ष्मातवद्भ्याम्
क्ष्मातवद्भिः
चतुर्थी
क्ष्मातवते
क्ष्मातवद्भ्याम्
क्ष्मातवद्भ्यः
पञ्चमी
क्ष्मातवतः
क्ष्मातवद्भ्याम्
क्ष्मातवद्भ्यः
षष्ठी
क्ष्मातवतः
क्ष्मातवतोः
क्ष्मातवताम्
सप्तमी
क्ष्मातवति
क्ष्मातवतोः
क्ष्मातवत्सु


अन्याः