क्ष्णु धातुरूपाणि - क्ष्णु तेजने - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्ष्णूयते
क्ष्णूयेते
क्ष्णूयन्ते
मध्यम
क्ष्णूयसे
क्ष्णूयेथे
क्ष्णूयध्वे
उत्तम
क्ष्णूये
क्ष्णूयावहे
क्ष्णूयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चुक्ष्णुवे
चुक्ष्णुवाते
चुक्ष्णुविरे
मध्यम
चुक्ष्णुविषे
चुक्ष्णुवाथे
चुक्ष्णुविढ्वे / चुक्ष्णुविध्वे
उत्तम
चुक्ष्णुवे
चुक्ष्णुविवहे
चुक्ष्णुविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्ष्णाविता / क्ष्णविता
क्ष्णावितारौ / क्ष्णवितारौ
क्ष्णावितारः / क्ष्णवितारः
मध्यम
क्ष्णावितासे / क्ष्णवितासे
क्ष्णावितासाथे / क्ष्णवितासाथे
क्ष्णाविताध्वे / क्ष्णविताध्वे
उत्तम
क्ष्णाविताहे / क्ष्णविताहे
क्ष्णावितास्वहे / क्ष्णवितास्वहे
क्ष्णावितास्महे / क्ष्णवितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्ष्णाविष्यते / क्ष्णविष्यते
क्ष्णाविष्येते / क्ष्णविष्येते
क्ष्णाविष्यन्ते / क्ष्णविष्यन्ते
मध्यम
क्ष्णाविष्यसे / क्ष्णविष्यसे
क्ष्णाविष्येथे / क्ष्णविष्येथे
क्ष्णाविष्यध्वे / क्ष्णविष्यध्वे
उत्तम
क्ष्णाविष्ये / क्ष्णविष्ये
क्ष्णाविष्यावहे / क्ष्णविष्यावहे
क्ष्णाविष्यामहे / क्ष्णविष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्ष्णूयताम्
क्ष्णूयेताम्
क्ष्णूयन्ताम्
मध्यम
क्ष्णूयस्व
क्ष्णूयेथाम्
क्ष्णूयध्वम्
उत्तम
क्ष्णूयै
क्ष्णूयावहै
क्ष्णूयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्ष्णूयत
अक्ष्णूयेताम्
अक्ष्णूयन्त
मध्यम
अक्ष्णूयथाः
अक्ष्णूयेथाम्
अक्ष्णूयध्वम्
उत्तम
अक्ष्णूये
अक्ष्णूयावहि
अक्ष्णूयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्ष्णूयेत
क्ष्णूयेयाताम्
क्ष्णूयेरन्
मध्यम
क्ष्णूयेथाः
क्ष्णूयेयाथाम्
क्ष्णूयेध्वम्
उत्तम
क्ष्णूयेय
क्ष्णूयेवहि
क्ष्णूयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्ष्णाविषीष्ट / क्ष्णविषीष्ट
क्ष्णाविषीयास्ताम् / क्ष्णविषीयास्ताम्
क्ष्णाविषीरन् / क्ष्णविषीरन्
मध्यम
क्ष्णाविषीष्ठाः / क्ष्णविषीष्ठाः
क्ष्णाविषीयास्थाम् / क्ष्णविषीयास्थाम्
क्ष्णाविषीढ्वम् / क्ष्णाविषीध्वम् / क्ष्णविषीढ्वम् / क्ष्णविषीध्वम्
उत्तम
क्ष्णाविषीय / क्ष्णविषीय
क्ष्णाविषीवहि / क्ष्णविषीवहि
क्ष्णाविषीमहि / क्ष्णविषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्ष्णावि
अक्ष्णाविषाताम् / अक्ष्णविषाताम्
अक्ष्णाविषत / अक्ष्णविषत
मध्यम
अक्ष्णाविष्ठाः / अक्ष्णविष्ठाः
अक्ष्णाविषाथाम् / अक्ष्णविषाथाम्
अक्ष्णाविढ्वम् / अक्ष्णाविध्वम् / अक्ष्णविढ्वम् / अक्ष्णविध्वम्
उत्तम
अक्ष्णाविषि / अक्ष्णविषि
अक्ष्णाविष्वहि / अक्ष्णविष्वहि
अक्ष्णाविष्महि / अक्ष्णविष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्ष्णाविष्यत / अक्ष्णविष्यत
अक्ष्णाविष्येताम् / अक्ष्णविष्येताम्
अक्ष्णाविष्यन्त / अक्ष्णविष्यन्त
मध्यम
अक्ष्णाविष्यथाः / अक्ष्णविष्यथाः
अक्ष्णाविष्येथाम् / अक्ष्णविष्येथाम्
अक्ष्णाविष्यध्वम् / अक्ष्णविष्यध्वम्
उत्तम
अक्ष्णाविष्ये / अक्ष्णविष्ये
अक्ष्णाविष्यावहि / अक्ष्णविष्यावहि
अक्ष्णाविष्यामहि / अक्ष्णविष्यामहि