क्ष्णुतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्णुतवत् / क्ष्णुतवद्
क्ष्णुतवती
क्ष्णुतवन्ति
सम्बोधन
क्ष्णुतवत् / क्ष्णुतवद्
क्ष्णुतवती
क्ष्णुतवन्ति
द्वितीया
क्ष्णुतवत् / क्ष्णुतवद्
क्ष्णुतवती
क्ष्णुतवन्ति
तृतीया
क्ष्णुतवता
क्ष्णुतवद्भ्याम्
क्ष्णुतवद्भिः
चतुर्थी
क्ष्णुतवते
क्ष्णुतवद्भ्याम्
क्ष्णुतवद्भ्यः
पञ्चमी
क्ष्णुतवतः
क्ष्णुतवद्भ्याम्
क्ष्णुतवद्भ्यः
षष्ठी
क्ष्णुतवतः
क्ष्णुतवतोः
क्ष्णुतवताम्
सप्तमी
क्ष्णुतवति
क्ष्णुतवतोः
क्ष्णुतवत्सु
 
एक
द्वि
बहु
प्रथमा
क्ष्णुतवत् / क्ष्णुतवद्
क्ष्णुतवती
क्ष्णुतवन्ति
सम्बोधन
क्ष्णुतवत् / क्ष्णुतवद्
क्ष्णुतवती
क्ष्णुतवन्ति
द्वितीया
क्ष्णुतवत् / क्ष्णुतवद्
क्ष्णुतवती
क्ष्णुतवन्ति
तृतीया
क्ष्णुतवता
क्ष्णुतवद्भ्याम्
क्ष्णुतवद्भिः
चतुर्थी
क्ष्णुतवते
क्ष्णुतवद्भ्याम्
क्ष्णुतवद्भ्यः
पञ्चमी
क्ष्णुतवतः
क्ष्णुतवद्भ्याम्
क्ष्णुतवद्भ्यः
षष्ठी
क्ष्णुतवतः
क्ष्णुतवतोः
क्ष्णुतवताम्
सप्तमी
क्ष्णुतवति
क्ष्णुतवतोः
क्ष्णुतवत्सु


अन्याः