क्षोरितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोरितवत् / क्षोरितवद्
क्षोरितवती
क्षोरितवन्ति
सम्बोधन
क्षोरितवत् / क्षोरितवद्
क्षोरितवती
क्षोरितवन्ति
द्वितीया
क्षोरितवत् / क्षोरितवद्
क्षोरितवती
क्षोरितवन्ति
तृतीया
क्षोरितवता
क्षोरितवद्भ्याम्
क्षोरितवद्भिः
चतुर्थी
क्षोरितवते
क्षोरितवद्भ्याम्
क्षोरितवद्भ्यः
पञ्चमी
क्षोरितवतः
क्षोरितवद्भ्याम्
क्षोरितवद्भ्यः
षष्ठी
क्षोरितवतः
क्षोरितवतोः
क्षोरितवताम्
सप्तमी
क्षोरितवति
क्षोरितवतोः
क्षोरितवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षोरितवत् / क्षोरितवद्
क्षोरितवती
क्षोरितवन्ति
सम्बोधन
क्षोरितवत् / क्षोरितवद्
क्षोरितवती
क्षोरितवन्ति
द्वितीया
क्षोरितवत् / क्षोरितवद्
क्षोरितवती
क्षोरितवन्ति
तृतीया
क्षोरितवता
क्षोरितवद्भ्याम्
क्षोरितवद्भिः
चतुर्थी
क्षोरितवते
क्षोरितवद्भ्याम्
क्षोरितवद्भ्यः
पञ्चमी
क्षोरितवतः
क्षोरितवद्भ्याम्
क्षोरितवद्भ्यः
षष्ठी
क्षोरितवतः
क्षोरितवतोः
क्षोरितवताम्
सप्तमी
क्षोरितवति
क्षोरितवतोः
क्षोरितवत्सु


अन्याः