क्षोभितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोभितव्यः
क्षोभितव्यौ
क्षोभितव्याः
सम्बोधन
क्षोभितव्य
क्षोभितव्यौ
क्षोभितव्याः
द्वितीया
क्षोभितव्यम्
क्षोभितव्यौ
क्षोभितव्यान्
तृतीया
क्षोभितव्येन
क्षोभितव्याभ्याम्
क्षोभितव्यैः
चतुर्थी
क्षोभितव्याय
क्षोभितव्याभ्याम्
क्षोभितव्येभ्यः
पञ्चमी
क्षोभितव्यात् / क्षोभितव्याद्
क्षोभितव्याभ्याम्
क्षोभितव्येभ्यः
षष्ठी
क्षोभितव्यस्य
क्षोभितव्ययोः
क्षोभितव्यानाम्
सप्तमी
क्षोभितव्ये
क्षोभितव्ययोः
क्षोभितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षोभितव्यः
क्षोभितव्यौ
क्षोभितव्याः
सम्बोधन
क्षोभितव्य
क्षोभितव्यौ
क्षोभितव्याः
द्वितीया
क्षोभितव्यम्
क्षोभितव्यौ
क्षोभितव्यान्
तृतीया
क्षोभितव्येन
क्षोभितव्याभ्याम्
क्षोभितव्यैः
चतुर्थी
क्षोभितव्याय
क्षोभितव्याभ्याम्
क्षोभितव्येभ्यः
पञ्चमी
क्षोभितव्यात् / क्षोभितव्याद्
क्षोभितव्याभ्याम्
क्षोभितव्येभ्यः
षष्ठी
क्षोभितव्यस्य
क्षोभितव्ययोः
क्षोभितव्यानाम्
सप्तमी
क्षोभितव्ये
क्षोभितव्ययोः
क्षोभितव्येषु


अन्याः