क्षोभितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोभितवत् / क्षोभितवद्
क्षोभितवती
क्षोभितवन्ति
सम्बोधन
क्षोभितवत् / क्षोभितवद्
क्षोभितवती
क्षोभितवन्ति
द्वितीया
क्षोभितवत् / क्षोभितवद्
क्षोभितवती
क्षोभितवन्ति
तृतीया
क्षोभितवता
क्षोभितवद्भ्याम्
क्षोभितवद्भिः
चतुर्थी
क्षोभितवते
क्षोभितवद्भ्याम्
क्षोभितवद्भ्यः
पञ्चमी
क्षोभितवतः
क्षोभितवद्भ्याम्
क्षोभितवद्भ्यः
षष्ठी
क्षोभितवतः
क्षोभितवतोः
क्षोभितवताम्
सप्तमी
क्षोभितवति
क्षोभितवतोः
क्षोभितवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षोभितवत् / क्षोभितवद्
क्षोभितवती
क्षोभितवन्ति
सम्बोधन
क्षोभितवत् / क्षोभितवद्
क्षोभितवती
क्षोभितवन्ति
द्वितीया
क्षोभितवत् / क्षोभितवद्
क्षोभितवती
क्षोभितवन्ति
तृतीया
क्षोभितवता
क्षोभितवद्भ्याम्
क्षोभितवद्भिः
चतुर्थी
क्षोभितवते
क्षोभितवद्भ्याम्
क्षोभितवद्भ्यः
पञ्चमी
क्षोभितवतः
क्षोभितवद्भ्याम्
क्षोभितवद्भ्यः
षष्ठी
क्षोभितवतः
क्षोभितवतोः
क्षोभितवताम्
सप्तमी
क्षोभितवति
क्षोभितवतोः
क्षोभितवत्सु


अन्याः