क्षोटितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोटितवत् / क्षोटितवद्
क्षोटितवती
क्षोटितवन्ति
सम्बोधन
क्षोटितवत् / क्षोटितवद्
क्षोटितवती
क्षोटितवन्ति
द्वितीया
क्षोटितवत् / क्षोटितवद्
क्षोटितवती
क्षोटितवन्ति
तृतीया
क्षोटितवता
क्षोटितवद्भ्याम्
क्षोटितवद्भिः
चतुर्थी
क्षोटितवते
क्षोटितवद्भ्याम्
क्षोटितवद्भ्यः
पञ्चमी
क्षोटितवतः
क्षोटितवद्भ्याम्
क्षोटितवद्भ्यः
षष्ठी
क्षोटितवतः
क्षोटितवतोः
क्षोटितवताम्
सप्तमी
क्षोटितवति
क्षोटितवतोः
क्षोटितवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षोटितवत् / क्षोटितवद्
क्षोटितवती
क्षोटितवन्ति
सम्बोधन
क्षोटितवत् / क्षोटितवद्
क्षोटितवती
क्षोटितवन्ति
द्वितीया
क्षोटितवत् / क्षोटितवद्
क्षोटितवती
क्षोटितवन्ति
तृतीया
क्षोटितवता
क्षोटितवद्भ्याम्
क्षोटितवद्भिः
चतुर्थी
क्षोटितवते
क्षोटितवद्भ्याम्
क्षोटितवद्भ्यः
पञ्चमी
क्षोटितवतः
क्षोटितवद्भ्याम्
क्षोटितवद्भ्यः
षष्ठी
क्षोटितवतः
क्षोटितवतोः
क्षोटितवताम्
सप्तमी
क्षोटितवति
क्षोटितवतोः
क्षोटितवत्सु


अन्याः