क्षैमवृद्धीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षैमवृद्धीयः
क्षैमवृद्धीयौ
क्षैमवृद्धीयाः
सम्बोधन
क्षैमवृद्धीय
क्षैमवृद्धीयौ
क्षैमवृद्धीयाः
द्वितीया
क्षैमवृद्धीयम्
क्षैमवृद्धीयौ
क्षैमवृद्धीयान्
तृतीया
क्षैमवृद्धीयेन
क्षैमवृद्धीयाभ्याम्
क्षैमवृद्धीयैः
चतुर्थी
क्षैमवृद्धीयाय
क्षैमवृद्धीयाभ्याम्
क्षैमवृद्धीयेभ्यः
पञ्चमी
क्षैमवृद्धीयात् / क्षैमवृद्धीयाद्
क्षैमवृद्धीयाभ्याम्
क्षैमवृद्धीयेभ्यः
षष्ठी
क्षैमवृद्धीयस्य
क्षैमवृद्धीययोः
क्षैमवृद्धीयानाम्
सप्तमी
क्षैमवृद्धीये
क्षैमवृद्धीययोः
क्षैमवृद्धीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षैमवृद्धीयः
क्षैमवृद्धीयौ
क्षैमवृद्धीयाः
सम्बोधन
क्षैमवृद्धीय
क्षैमवृद्धीयौ
क्षैमवृद्धीयाः
द्वितीया
क्षैमवृद्धीयम्
क्षैमवृद्धीयौ
क्षैमवृद्धीयान्
तृतीया
क्षैमवृद्धीयेन
क्षैमवृद्धीयाभ्याम्
क्षैमवृद्धीयैः
चतुर्थी
क्षैमवृद्धीयाय
क्षैमवृद्धीयाभ्याम्
क्षैमवृद्धीयेभ्यः
पञ्चमी
क्षैमवृद्धीयात् / क्षैमवृद्धीयाद्
क्षैमवृद्धीयाभ्याम्
क्षैमवृद्धीयेभ्यः
षष्ठी
क्षैमवृद्धीयस्य
क्षैमवृद्धीययोः
क्षैमवृद्धीयानाम्
सप्तमी
क्षैमवृद्धीये
क्षैमवृद्धीययोः
क्षैमवृद्धीयेषु


अन्याः