क्षेव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेवः
क्षेवौ
क्षेवाः
सम्बोधन
क्षेव
क्षेवौ
क्षेवाः
द्वितीया
क्षेवम्
क्षेवौ
क्षेवान्
तृतीया
क्षेवेण
क्षेवाभ्याम्
क्षेवैः
चतुर्थी
क्षेवाय
क्षेवाभ्याम्
क्षेवेभ्यः
पञ्चमी
क्षेवात् / क्षेवाद्
क्षेवाभ्याम्
क्षेवेभ्यः
षष्ठी
क्षेवस्य
क्षेवयोः
क्षेवाणाम्
सप्तमी
क्षेवे
क्षेवयोः
क्षेवेषु
 
एक
द्वि
बहु
प्रथमा
क्षेवः
क्षेवौ
क्षेवाः
सम्बोधन
क्षेव
क्षेवौ
क्षेवाः
द्वितीया
क्षेवम्
क्षेवौ
क्षेवान्
तृतीया
क्षेवेण
क्षेवाभ्याम्
क्षेवैः
चतुर्थी
क्षेवाय
क्षेवाभ्याम्
क्षेवेभ्यः
पञ्चमी
क्षेवात् / क्षेवाद्
क्षेवाभ्याम्
क्षेवेभ्यः
षष्ठी
क्षेवस्य
क्षेवयोः
क्षेवाणाम्
सप्तमी
क्षेवे
क्षेवयोः
क्षेवेषु


अन्याः