क्षेवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेवत् / क्षेवद्
क्षेवन्ती
क्षेवन्ति
सम्बोधन
क्षेवत् / क्षेवद्
क्षेवन्ती
क्षेवन्ति
द्वितीया
क्षेवत् / क्षेवद्
क्षेवन्ती
क्षेवन्ति
तृतीया
क्षेवता
क्षेवद्भ्याम्
क्षेवद्भिः
चतुर्थी
क्षेवते
क्षेवद्भ्याम्
क्षेवद्भ्यः
पञ्चमी
क्षेवतः
क्षेवद्भ्याम्
क्षेवद्भ्यः
षष्ठी
क्षेवतः
क्षेवतोः
क्षेवताम्
सप्तमी
क्षेवति
क्षेवतोः
क्षेवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षेवत् / क्षेवद्
क्षेवन्ती
क्षेवन्ति
सम्बोधन
क्षेवत् / क्षेवद्
क्षेवन्ती
क्षेवन्ति
द्वितीया
क्षेवत् / क्षेवद्
क्षेवन्ती
क्षेवन्ति
तृतीया
क्षेवता
क्षेवद्भ्याम्
क्षेवद्भिः
चतुर्थी
क्षेवते
क्षेवद्भ्याम्
क्षेवद्भ्यः
पञ्चमी
क्षेवतः
क्षेवद्भ्याम्
क्षेवद्भ्यः
षष्ठी
क्षेवतः
क्षेवतोः
क्षेवताम्
सप्तमी
क्षेवति
क्षेवतोः
क्षेवत्सु


अन्याः