क्षेय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेयम्
क्षेये
क्षेयाणि
सम्बोधन
क्षेय
क्षेये
क्षेयाणि
द्वितीया
क्षेयम्
क्षेये
क्षेयाणि
तृतीया
क्षेयेण
क्षेयाभ्याम्
क्षेयैः
चतुर्थी
क्षेयाय
क्षेयाभ्याम्
क्षेयेभ्यः
पञ्चमी
क्षेयात् / क्षेयाद्
क्षेयाभ्याम्
क्षेयेभ्यः
षष्ठी
क्षेयस्य
क्षेययोः
क्षेयाणाम्
सप्तमी
क्षेये
क्षेययोः
क्षेयेषु
 
एक
द्वि
बहु
प्रथमा
क्षेयम्
क्षेये
क्षेयाणि
सम्बोधन
क्षेय
क्षेये
क्षेयाणि
द्वितीया
क्षेयम्
क्षेये
क्षेयाणि
तृतीया
क्षेयेण
क्षेयाभ्याम्
क्षेयैः
चतुर्थी
क्षेयाय
क्षेयाभ्याम्
क्षेयेभ्यः
पञ्चमी
क्षेयात् / क्षेयाद्
क्षेयाभ्याम्
क्षेयेभ्यः
षष्ठी
क्षेयस्य
क्षेययोः
क्षेयाणाम्
सप्तमी
क्षेये
क्षेययोः
क्षेयेषु


अन्याः