क्षेप्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेप्यः
क्षेप्यौ
क्षेप्याः
सम्बोधन
क्षेप्य
क्षेप्यौ
क्षेप्याः
द्वितीया
क्षेप्यम्
क्षेप्यौ
क्षेप्यान्
तृतीया
क्षेप्येण
क्षेप्याभ्याम्
क्षेप्यैः
चतुर्थी
क्षेप्याय
क्षेप्याभ्याम्
क्षेप्येभ्यः
पञ्चमी
क्षेप्यात् / क्षेप्याद्
क्षेप्याभ्याम्
क्षेप्येभ्यः
षष्ठी
क्षेप्यस्य
क्षेप्ययोः
क्षेप्याणाम्
सप्तमी
क्षेप्ये
क्षेप्ययोः
क्षेप्येषु
 
एक
द्वि
बहु
प्रथमा
क्षेप्यः
क्षेप्यौ
क्षेप्याः
सम्बोधन
क्षेप्य
क्षेप्यौ
क्षेप्याः
द्वितीया
क्षेप्यम्
क्षेप्यौ
क्षेप्यान्
तृतीया
क्षेप्येण
क्षेप्याभ्याम्
क्षेप्यैः
चतुर्थी
क्षेप्याय
क्षेप्याभ्याम्
क्षेप्येभ्यः
पञ्चमी
क्षेप्यात् / क्षेप्याद्
क्षेप्याभ्याम्
क्षेप्येभ्यः
षष्ठी
क्षेप्यस्य
क्षेप्ययोः
क्षेप्याणाम्
सप्तमी
क्षेप्ये
क्षेप्ययोः
क्षेप्येषु


अन्याः